Essentie van Śrīmad Bhagavad-gītā dhṛtarāṣṭra uvāca– dharma-kṣetre kurukṣetre , samavetā yuyutsavaḥ , māmakāḥ pāṇḍavāś caiva , kim akurvata sanjaya Dhṛtarāṣṭra zei: O Saṅjaya, wat deden mijn zonen en de zonen van Pāṇḍu, nadat ze zich hadden verzameld op het heilige land van Kurukṣetra, verlangend te vechten? ahaṁ sarvasya prabhavo , mattaḥ sarvaṁ pravarttate , iti […]
